Declension table of ?kṣudvat

Deva

MasculineSingularDualPlural
Nominativekṣudvān kṣudvantau kṣudvantaḥ
Vocativekṣudvan kṣudvantau kṣudvantaḥ
Accusativekṣudvantam kṣudvantau kṣudvataḥ
Instrumentalkṣudvatā kṣudvadbhyām kṣudvadbhiḥ
Dativekṣudvate kṣudvadbhyām kṣudvadbhyaḥ
Ablativekṣudvataḥ kṣudvadbhyām kṣudvadbhyaḥ
Genitivekṣudvataḥ kṣudvatoḥ kṣudvatām
Locativekṣudvati kṣudvatoḥ kṣudvatsu

Compound kṣudvat -

Adverb -kṣudvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria