Declension table of ?kṣudrodumbarikā

Deva

FeminineSingularDualPlural
Nominativekṣudrodumbarikā kṣudrodumbarike kṣudrodumbarikāḥ
Vocativekṣudrodumbarike kṣudrodumbarike kṣudrodumbarikāḥ
Accusativekṣudrodumbarikām kṣudrodumbarike kṣudrodumbarikāḥ
Instrumentalkṣudrodumbarikayā kṣudrodumbarikābhyām kṣudrodumbarikābhiḥ
Dativekṣudrodumbarikāyai kṣudrodumbarikābhyām kṣudrodumbarikābhyaḥ
Ablativekṣudrodumbarikāyāḥ kṣudrodumbarikābhyām kṣudrodumbarikābhyaḥ
Genitivekṣudrodumbarikāyāḥ kṣudrodumbarikayoḥ kṣudrodumbarikāṇām
Locativekṣudrodumbarikāyām kṣudrodumbarikayoḥ kṣudrodumbarikāsu

Adverb -kṣudrodumbarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria