Declension table of ?kṣudrīya

Deva

NeuterSingularDualPlural
Nominativekṣudrīyam kṣudrīye kṣudrīyāṇi
Vocativekṣudrīya kṣudrīye kṣudrīyāṇi
Accusativekṣudrīyam kṣudrīye kṣudrīyāṇi
Instrumentalkṣudrīyeṇa kṣudrīyābhyām kṣudrīyaiḥ
Dativekṣudrīyāya kṣudrīyābhyām kṣudrīyebhyaḥ
Ablativekṣudrīyāt kṣudrīyābhyām kṣudrīyebhyaḥ
Genitivekṣudrīyasya kṣudrīyayoḥ kṣudrīyāṇām
Locativekṣudrīye kṣudrīyayoḥ kṣudrīyeṣu

Compound kṣudrīya -

Adverb -kṣudrīyam -kṣudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria