Declension table of ?kṣudrervāru

Deva

MasculineSingularDualPlural
Nominativekṣudrervāruḥ kṣudrervārū kṣudrervāravaḥ
Vocativekṣudrervāro kṣudrervārū kṣudrervāravaḥ
Accusativekṣudrervārum kṣudrervārū kṣudrervārūn
Instrumentalkṣudrervāruṇā kṣudrervārubhyām kṣudrervārubhiḥ
Dativekṣudrervārave kṣudrervārubhyām kṣudrervārubhyaḥ
Ablativekṣudrervāroḥ kṣudrervārubhyām kṣudrervārubhyaḥ
Genitivekṣudrervāroḥ kṣudrervārvoḥ kṣudrervārūṇām
Locativekṣudrervārau kṣudrervārvoḥ kṣudrervāruṣu

Compound kṣudrervāru -

Adverb -kṣudrervāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria