Declension table of ?kṣudraśyāmā

Deva

FeminineSingularDualPlural
Nominativekṣudraśyāmā kṣudraśyāme kṣudraśyāmāḥ
Vocativekṣudraśyāme kṣudraśyāme kṣudraśyāmāḥ
Accusativekṣudraśyāmām kṣudraśyāme kṣudraśyāmāḥ
Instrumentalkṣudraśyāmayā kṣudraśyāmābhyām kṣudraśyāmābhiḥ
Dativekṣudraśyāmāyai kṣudraśyāmābhyām kṣudraśyāmābhyaḥ
Ablativekṣudraśyāmāyāḥ kṣudraśyāmābhyām kṣudraśyāmābhyaḥ
Genitivekṣudraśyāmāyāḥ kṣudraśyāmayoḥ kṣudraśyāmānām
Locativekṣudraśyāmāyām kṣudraśyāmayoḥ kṣudraśyāmāsu

Adverb -kṣudraśyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria