Declension table of ?kṣudraśuktikā

Deva

FeminineSingularDualPlural
Nominativekṣudraśuktikā kṣudraśuktike kṣudraśuktikāḥ
Vocativekṣudraśuktike kṣudraśuktike kṣudraśuktikāḥ
Accusativekṣudraśuktikām kṣudraśuktike kṣudraśuktikāḥ
Instrumentalkṣudraśuktikayā kṣudraśuktikābhyām kṣudraśuktikābhiḥ
Dativekṣudraśuktikāyai kṣudraśuktikābhyām kṣudraśuktikābhyaḥ
Ablativekṣudraśuktikāyāḥ kṣudraśuktikābhyām kṣudraśuktikābhyaḥ
Genitivekṣudraśuktikāyāḥ kṣudraśuktikayoḥ kṣudraśuktikānām
Locativekṣudraśuktikāyām kṣudraśuktikayoḥ kṣudraśuktikāsu

Adverb -kṣudraśuktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria