Declension table of ?kṣudraśukti

Deva

FeminineSingularDualPlural
Nominativekṣudraśuktiḥ kṣudraśuktī kṣudraśuktayaḥ
Vocativekṣudraśukte kṣudraśuktī kṣudraśuktayaḥ
Accusativekṣudraśuktim kṣudraśuktī kṣudraśuktīḥ
Instrumentalkṣudraśuktyā kṣudraśuktibhyām kṣudraśuktibhiḥ
Dativekṣudraśuktyai kṣudraśuktaye kṣudraśuktibhyām kṣudraśuktibhyaḥ
Ablativekṣudraśuktyāḥ kṣudraśukteḥ kṣudraśuktibhyām kṣudraśuktibhyaḥ
Genitivekṣudraśuktyāḥ kṣudraśukteḥ kṣudraśuktyoḥ kṣudraśuktīnām
Locativekṣudraśuktyām kṣudraśuktau kṣudraśuktyoḥ kṣudraśuktiṣu

Compound kṣudraśukti -

Adverb -kṣudraśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria