Declension table of ?kṣudraśleṣmāntaka

Deva

MasculineSingularDualPlural
Nominativekṣudraśleṣmāntakaḥ kṣudraśleṣmāntakau kṣudraśleṣmāntakāḥ
Vocativekṣudraśleṣmāntaka kṣudraśleṣmāntakau kṣudraśleṣmāntakāḥ
Accusativekṣudraśleṣmāntakam kṣudraśleṣmāntakau kṣudraśleṣmāntakān
Instrumentalkṣudraśleṣmāntakena kṣudraśleṣmāntakābhyām kṣudraśleṣmāntakaiḥ kṣudraśleṣmāntakebhiḥ
Dativekṣudraśleṣmāntakāya kṣudraśleṣmāntakābhyām kṣudraśleṣmāntakebhyaḥ
Ablativekṣudraśleṣmāntakāt kṣudraśleṣmāntakābhyām kṣudraśleṣmāntakebhyaḥ
Genitivekṣudraśleṣmāntakasya kṣudraśleṣmāntakayoḥ kṣudraśleṣmāntakānām
Locativekṣudraśleṣmāntake kṣudraśleṣmāntakayoḥ kṣudraśleṣmāntakeṣu

Compound kṣudraśleṣmāntaka -

Adverb -kṣudraśleṣmāntakam -kṣudraśleṣmāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria