Declension table of ?kṣudraśīlā

Deva

FeminineSingularDualPlural
Nominativekṣudraśīlā kṣudraśīle kṣudraśīlāḥ
Vocativekṣudraśīle kṣudraśīle kṣudraśīlāḥ
Accusativekṣudraśīlām kṣudraśīle kṣudraśīlāḥ
Instrumentalkṣudraśīlayā kṣudraśīlābhyām kṣudraśīlābhiḥ
Dativekṣudraśīlāyai kṣudraśīlābhyām kṣudraśīlābhyaḥ
Ablativekṣudraśīlāyāḥ kṣudraśīlābhyām kṣudraśīlābhyaḥ
Genitivekṣudraśīlāyāḥ kṣudraśīlayoḥ kṣudraśīlānām
Locativekṣudraśīlāyām kṣudraśīlayoḥ kṣudraśīlāsu

Adverb -kṣudraśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria