Declension table of ?kṣudraśīla

Deva

NeuterSingularDualPlural
Nominativekṣudraśīlam kṣudraśīle kṣudraśīlāni
Vocativekṣudraśīla kṣudraśīle kṣudraśīlāni
Accusativekṣudraśīlam kṣudraśīle kṣudraśīlāni
Instrumentalkṣudraśīlena kṣudraśīlābhyām kṣudraśīlaiḥ
Dativekṣudraśīlāya kṣudraśīlābhyām kṣudraśīlebhyaḥ
Ablativekṣudraśīlāt kṣudraśīlābhyām kṣudraśīlebhyaḥ
Genitivekṣudraśīlasya kṣudraśīlayoḥ kṣudraśīlānām
Locativekṣudraśīle kṣudraśīlayoḥ kṣudraśīleṣu

Compound kṣudraśīla -

Adverb -kṣudraśīlam -kṣudraśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria