Declension table of ?kṣudraśīla

Deva

MasculineSingularDualPlural
Nominativekṣudraśīlaḥ kṣudraśīlau kṣudraśīlāḥ
Vocativekṣudraśīla kṣudraśīlau kṣudraśīlāḥ
Accusativekṣudraśīlam kṣudraśīlau kṣudraśīlān
Instrumentalkṣudraśīlena kṣudraśīlābhyām kṣudraśīlaiḥ kṣudraśīlebhiḥ
Dativekṣudraśīlāya kṣudraśīlābhyām kṣudraśīlebhyaḥ
Ablativekṣudraśīlāt kṣudraśīlābhyām kṣudraśīlebhyaḥ
Genitivekṣudraśīlasya kṣudraśīlayoḥ kṣudraśīlānām
Locativekṣudraśīle kṣudraśīlayoḥ kṣudraśīleṣu

Compound kṣudraśīla -

Adverb -kṣudraśīlam -kṣudraśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria