Declension table of ?kṣudraśaṅkha

Deva

MasculineSingularDualPlural
Nominativekṣudraśaṅkhaḥ kṣudraśaṅkhau kṣudraśaṅkhāḥ
Vocativekṣudraśaṅkha kṣudraśaṅkhau kṣudraśaṅkhāḥ
Accusativekṣudraśaṅkham kṣudraśaṅkhau kṣudraśaṅkhān
Instrumentalkṣudraśaṅkhena kṣudraśaṅkhābhyām kṣudraśaṅkhaiḥ kṣudraśaṅkhebhiḥ
Dativekṣudraśaṅkhāya kṣudraśaṅkhābhyām kṣudraśaṅkhebhyaḥ
Ablativekṣudraśaṅkhāt kṣudraśaṅkhābhyām kṣudraśaṅkhebhyaḥ
Genitivekṣudraśaṅkhasya kṣudraśaṅkhayoḥ kṣudraśaṅkhānām
Locativekṣudraśaṅkhe kṣudraśaṅkhayoḥ kṣudraśaṅkheṣu

Compound kṣudraśaṅkha -

Adverb -kṣudraśaṅkham -kṣudraśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria