Declension table of ?kṣudraśārdūla

Deva

MasculineSingularDualPlural
Nominativekṣudraśārdūlaḥ kṣudraśārdūlau kṣudraśārdūlāḥ
Vocativekṣudraśārdūla kṣudraśārdūlau kṣudraśārdūlāḥ
Accusativekṣudraśārdūlam kṣudraśārdūlau kṣudraśārdūlān
Instrumentalkṣudraśārdūlena kṣudraśārdūlābhyām kṣudraśārdūlaiḥ kṣudraśārdūlebhiḥ
Dativekṣudraśārdūlāya kṣudraśārdūlābhyām kṣudraśārdūlebhyaḥ
Ablativekṣudraśārdūlāt kṣudraśārdūlābhyām kṣudraśārdūlebhyaḥ
Genitivekṣudraśārdūlasya kṣudraśārdūlayoḥ kṣudraśārdūlānām
Locativekṣudraśārdūle kṣudraśārdūlayoḥ kṣudraśārdūleṣu

Compound kṣudraśārdūla -

Adverb -kṣudraśārdūlam -kṣudraśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria