Declension table of ?kṣudraśaṇapuṣpikā

Deva

FeminineSingularDualPlural
Nominativekṣudraśaṇapuṣpikā kṣudraśaṇapuṣpike kṣudraśaṇapuṣpikāḥ
Vocativekṣudraśaṇapuṣpike kṣudraśaṇapuṣpike kṣudraśaṇapuṣpikāḥ
Accusativekṣudraśaṇapuṣpikām kṣudraśaṇapuṣpike kṣudraśaṇapuṣpikāḥ
Instrumentalkṣudraśaṇapuṣpikayā kṣudraśaṇapuṣpikābhyām kṣudraśaṇapuṣpikābhiḥ
Dativekṣudraśaṇapuṣpikāyai kṣudraśaṇapuṣpikābhyām kṣudraśaṇapuṣpikābhyaḥ
Ablativekṣudraśaṇapuṣpikāyāḥ kṣudraśaṇapuṣpikābhyām kṣudraśaṇapuṣpikābhyaḥ
Genitivekṣudraśaṇapuṣpikāyāḥ kṣudraśaṇapuṣpikayoḥ kṣudraśaṇapuṣpikāṇām
Locativekṣudraśaṇapuṣpikāyām kṣudraśaṇapuṣpikayoḥ kṣudraśaṇapuṣpikāsu

Adverb -kṣudraśaṇapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria