Declension table of ?kṣudravarvaṇā

Deva

FeminineSingularDualPlural
Nominativekṣudravarvaṇā kṣudravarvaṇe kṣudravarvaṇāḥ
Vocativekṣudravarvaṇe kṣudravarvaṇe kṣudravarvaṇāḥ
Accusativekṣudravarvaṇām kṣudravarvaṇe kṣudravarvaṇāḥ
Instrumentalkṣudravarvaṇayā kṣudravarvaṇābhyām kṣudravarvaṇābhiḥ
Dativekṣudravarvaṇāyai kṣudravarvaṇābhyām kṣudravarvaṇābhyaḥ
Ablativekṣudravarvaṇāyāḥ kṣudravarvaṇābhyām kṣudravarvaṇābhyaḥ
Genitivekṣudravarvaṇāyāḥ kṣudravarvaṇayoḥ kṣudravarvaṇānām
Locativekṣudravarvaṇāyām kṣudravarvaṇayoḥ kṣudravarvaṇāsu

Adverb -kṣudravarvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria