Declension table of ?kṣudravajra

Deva

MasculineSingularDualPlural
Nominativekṣudravajraḥ kṣudravajrau kṣudravajrāḥ
Vocativekṣudravajra kṣudravajrau kṣudravajrāḥ
Accusativekṣudravajram kṣudravajrau kṣudravajrān
Instrumentalkṣudravajreṇa kṣudravajrābhyām kṣudravajraiḥ kṣudravajrebhiḥ
Dativekṣudravajrāya kṣudravajrābhyām kṣudravajrebhyaḥ
Ablativekṣudravajrāt kṣudravajrābhyām kṣudravajrebhyaḥ
Genitivekṣudravajrasya kṣudravajrayoḥ kṣudravajrāṇām
Locativekṣudravajre kṣudravajrayoḥ kṣudravajreṣu

Compound kṣudravajra -

Adverb -kṣudravajram -kṣudravajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria