Declension table of ?kṣudravāstukī

Deva

FeminineSingularDualPlural
Nominativekṣudravāstukī kṣudravāstukyau kṣudravāstukyaḥ
Vocativekṣudravāstuki kṣudravāstukyau kṣudravāstukyaḥ
Accusativekṣudravāstukīm kṣudravāstukyau kṣudravāstukīḥ
Instrumentalkṣudravāstukyā kṣudravāstukībhyām kṣudravāstukībhiḥ
Dativekṣudravāstukyai kṣudravāstukībhyām kṣudravāstukībhyaḥ
Ablativekṣudravāstukyāḥ kṣudravāstukībhyām kṣudravāstukībhyaḥ
Genitivekṣudravāstukyāḥ kṣudravāstukyoḥ kṣudravāstukīnām
Locativekṣudravāstukyām kṣudravāstukyoḥ kṣudravāstukīṣu

Compound kṣudravāstuki - kṣudravāstukī -

Adverb -kṣudravāstuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria