Declension table of ?kṣudravārtākī

Deva

FeminineSingularDualPlural
Nominativekṣudravārtākī kṣudravārtākyau kṣudravārtākyaḥ
Vocativekṣudravārtāki kṣudravārtākyau kṣudravārtākyaḥ
Accusativekṣudravārtākīm kṣudravārtākyau kṣudravārtākīḥ
Instrumentalkṣudravārtākyā kṣudravārtākībhyām kṣudravārtākībhiḥ
Dativekṣudravārtākyai kṣudravārtākībhyām kṣudravārtākībhyaḥ
Ablativekṣudravārtākyāḥ kṣudravārtākībhyām kṣudravārtākībhyaḥ
Genitivekṣudravārtākyāḥ kṣudravārtākyoḥ kṣudravārtākīnām
Locativekṣudravārtākyām kṣudravārtākyoḥ kṣudravārtākīṣu

Compound kṣudravārtāki - kṣudravārtākī -

Adverb -kṣudravārtāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria