Declension table of ?kṣudravaṃśā

Deva

FeminineSingularDualPlural
Nominativekṣudravaṃśā kṣudravaṃśe kṣudravaṃśāḥ
Vocativekṣudravaṃśe kṣudravaṃśe kṣudravaṃśāḥ
Accusativekṣudravaṃśām kṣudravaṃśe kṣudravaṃśāḥ
Instrumentalkṣudravaṃśayā kṣudravaṃśābhyām kṣudravaṃśābhiḥ
Dativekṣudravaṃśāyai kṣudravaṃśābhyām kṣudravaṃśābhyaḥ
Ablativekṣudravaṃśāyāḥ kṣudravaṃśābhyām kṣudravaṃśābhyaḥ
Genitivekṣudravaṃśāyāḥ kṣudravaṃśayoḥ kṣudravaṃśānām
Locativekṣudravaṃśāyām kṣudravaṃśayoḥ kṣudravaṃśāsu

Adverb -kṣudravaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria