Declension table of ?kṣudratva

Deva

NeuterSingularDualPlural
Nominativekṣudratvam kṣudratve kṣudratvāni
Vocativekṣudratva kṣudratve kṣudratvāni
Accusativekṣudratvam kṣudratve kṣudratvāni
Instrumentalkṣudratvena kṣudratvābhyām kṣudratvaiḥ
Dativekṣudratvāya kṣudratvābhyām kṣudratvebhyaḥ
Ablativekṣudratvāt kṣudratvābhyām kṣudratvebhyaḥ
Genitivekṣudratvasya kṣudratvayoḥ kṣudratvānām
Locativekṣudratve kṣudratvayoḥ kṣudratveṣu

Compound kṣudratva -

Adverb -kṣudratvam -kṣudratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria