Declension table of ?kṣudratulasī

Deva

FeminineSingularDualPlural
Nominativekṣudratulasī kṣudratulasyau kṣudratulasyaḥ
Vocativekṣudratulasi kṣudratulasyau kṣudratulasyaḥ
Accusativekṣudratulasīm kṣudratulasyau kṣudratulasīḥ
Instrumentalkṣudratulasyā kṣudratulasībhyām kṣudratulasībhiḥ
Dativekṣudratulasyai kṣudratulasībhyām kṣudratulasībhyaḥ
Ablativekṣudratulasyāḥ kṣudratulasībhyām kṣudratulasībhyaḥ
Genitivekṣudratulasyāḥ kṣudratulasyoḥ kṣudratulasīnām
Locativekṣudratulasyām kṣudratulasyoḥ kṣudratulasīṣu

Compound kṣudratulasi - kṣudratulasī -

Adverb -kṣudratulasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria