Declension table of ?kṣudrasvarṇa

Deva

NeuterSingularDualPlural
Nominativekṣudrasvarṇam kṣudrasvarṇe kṣudrasvarṇāni
Vocativekṣudrasvarṇa kṣudrasvarṇe kṣudrasvarṇāni
Accusativekṣudrasvarṇam kṣudrasvarṇe kṣudrasvarṇāni
Instrumentalkṣudrasvarṇena kṣudrasvarṇābhyām kṣudrasvarṇaiḥ
Dativekṣudrasvarṇāya kṣudrasvarṇābhyām kṣudrasvarṇebhyaḥ
Ablativekṣudrasvarṇāt kṣudrasvarṇābhyām kṣudrasvarṇebhyaḥ
Genitivekṣudrasvarṇasya kṣudrasvarṇayoḥ kṣudrasvarṇānām
Locativekṣudrasvarṇe kṣudrasvarṇayoḥ kṣudrasvarṇeṣu

Compound kṣudrasvarṇa -

Adverb -kṣudrasvarṇam -kṣudrasvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria