Declension table of ?kṣudrasuvarṇa

Deva

NeuterSingularDualPlural
Nominativekṣudrasuvarṇam kṣudrasuvarṇe kṣudrasuvarṇāni
Vocativekṣudrasuvarṇa kṣudrasuvarṇe kṣudrasuvarṇāni
Accusativekṣudrasuvarṇam kṣudrasuvarṇe kṣudrasuvarṇāni
Instrumentalkṣudrasuvarṇena kṣudrasuvarṇābhyām kṣudrasuvarṇaiḥ
Dativekṣudrasuvarṇāya kṣudrasuvarṇābhyām kṣudrasuvarṇebhyaḥ
Ablativekṣudrasuvarṇāt kṣudrasuvarṇābhyām kṣudrasuvarṇebhyaḥ
Genitivekṣudrasuvarṇasya kṣudrasuvarṇayoḥ kṣudrasuvarṇānām
Locativekṣudrasuvarṇe kṣudrasuvarṇayoḥ kṣudrasuvarṇeṣu

Compound kṣudrasuvarṇa -

Adverb -kṣudrasuvarṇam -kṣudrasuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria