Declension table of ?kṣudrasūkta

Deva

NeuterSingularDualPlural
Nominativekṣudrasūktam kṣudrasūkte kṣudrasūktāni
Vocativekṣudrasūkta kṣudrasūkte kṣudrasūktāni
Accusativekṣudrasūktam kṣudrasūkte kṣudrasūktāni
Instrumentalkṣudrasūktena kṣudrasūktābhyām kṣudrasūktaiḥ
Dativekṣudrasūktāya kṣudrasūktābhyām kṣudrasūktebhyaḥ
Ablativekṣudrasūktāt kṣudrasūktābhyām kṣudrasūktebhyaḥ
Genitivekṣudrasūktasya kṣudrasūktayoḥ kṣudrasūktānām
Locativekṣudrasūkte kṣudrasūktayoḥ kṣudrasūkteṣu

Compound kṣudrasūkta -

Adverb -kṣudrasūktam -kṣudrasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria