Declension table of ?kṣudrasūkta

Deva

MasculineSingularDualPlural
Nominativekṣudrasūktaḥ kṣudrasūktau kṣudrasūktāḥ
Vocativekṣudrasūkta kṣudrasūktau kṣudrasūktāḥ
Accusativekṣudrasūktam kṣudrasūktau kṣudrasūktān
Instrumentalkṣudrasūktena kṣudrasūktābhyām kṣudrasūktaiḥ kṣudrasūktebhiḥ
Dativekṣudrasūktāya kṣudrasūktābhyām kṣudrasūktebhyaḥ
Ablativekṣudrasūktāt kṣudrasūktābhyām kṣudrasūktebhyaḥ
Genitivekṣudrasūktasya kṣudrasūktayoḥ kṣudrasūktānām
Locativekṣudrasūkte kṣudrasūktayoḥ kṣudrasūkteṣu

Compound kṣudrasūkta -

Adverb -kṣudrasūktam -kṣudrasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria