Declension table of ?kṣudrarogika

Deva

NeuterSingularDualPlural
Nominativekṣudrarogikam kṣudrarogike kṣudrarogikāṇi
Vocativekṣudrarogika kṣudrarogike kṣudrarogikāṇi
Accusativekṣudrarogikam kṣudrarogike kṣudrarogikāṇi
Instrumentalkṣudrarogikeṇa kṣudrarogikābhyām kṣudrarogikaiḥ
Dativekṣudrarogikāya kṣudrarogikābhyām kṣudrarogikebhyaḥ
Ablativekṣudrarogikāt kṣudrarogikābhyām kṣudrarogikebhyaḥ
Genitivekṣudrarogikasya kṣudrarogikayoḥ kṣudrarogikāṇām
Locativekṣudrarogike kṣudrarogikayoḥ kṣudrarogikeṣu

Compound kṣudrarogika -

Adverb -kṣudrarogikam -kṣudrarogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria