Declension table of ?kṣudrarasā

Deva

FeminineSingularDualPlural
Nominativekṣudrarasā kṣudrarase kṣudrarasāḥ
Vocativekṣudrarase kṣudrarase kṣudrarasāḥ
Accusativekṣudrarasām kṣudrarase kṣudrarasāḥ
Instrumentalkṣudrarasayā kṣudrarasābhyām kṣudrarasābhiḥ
Dativekṣudrarasāyai kṣudrarasābhyām kṣudrarasābhyaḥ
Ablativekṣudrarasāyāḥ kṣudrarasābhyām kṣudrarasābhyaḥ
Genitivekṣudrarasāyāḥ kṣudrarasayoḥ kṣudrarasānām
Locativekṣudrarasāyām kṣudrarasayoḥ kṣudrarasāsu

Adverb -kṣudrarasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria