Declension table of ?kṣudrarasa

Deva

MasculineSingularDualPlural
Nominativekṣudrarasaḥ kṣudrarasau kṣudrarasāḥ
Vocativekṣudrarasa kṣudrarasau kṣudrarasāḥ
Accusativekṣudrarasam kṣudrarasau kṣudrarasān
Instrumentalkṣudrarasena kṣudrarasābhyām kṣudrarasaiḥ kṣudrarasebhiḥ
Dativekṣudrarasāya kṣudrarasābhyām kṣudrarasebhyaḥ
Ablativekṣudrarasāt kṣudrarasābhyām kṣudrarasebhyaḥ
Genitivekṣudrarasasya kṣudrarasayoḥ kṣudrarasānām
Locativekṣudrarase kṣudrarasayoḥ kṣudraraseṣu

Compound kṣudrarasa -

Adverb -kṣudrarasam -kṣudrarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria