Declension table of ?kṣudrapotikā

Deva

FeminineSingularDualPlural
Nominativekṣudrapotikā kṣudrapotike kṣudrapotikāḥ
Vocativekṣudrapotike kṣudrapotike kṣudrapotikāḥ
Accusativekṣudrapotikām kṣudrapotike kṣudrapotikāḥ
Instrumentalkṣudrapotikayā kṣudrapotikābhyām kṣudrapotikābhiḥ
Dativekṣudrapotikāyai kṣudrapotikābhyām kṣudrapotikābhyaḥ
Ablativekṣudrapotikāyāḥ kṣudrapotikābhyām kṣudrapotikābhyaḥ
Genitivekṣudrapotikāyāḥ kṣudrapotikayoḥ kṣudrapotikānām
Locativekṣudrapotikāyām kṣudrapotikayoḥ kṣudrapotikāsu

Adverb -kṣudrapotikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria