Declension table of ?kṣudraphalaka

Deva

MasculineSingularDualPlural
Nominativekṣudraphalakaḥ kṣudraphalakau kṣudraphalakāḥ
Vocativekṣudraphalaka kṣudraphalakau kṣudraphalakāḥ
Accusativekṣudraphalakam kṣudraphalakau kṣudraphalakān
Instrumentalkṣudraphalakena kṣudraphalakābhyām kṣudraphalakaiḥ kṣudraphalakebhiḥ
Dativekṣudraphalakāya kṣudraphalakābhyām kṣudraphalakebhyaḥ
Ablativekṣudraphalakāt kṣudraphalakābhyām kṣudraphalakebhyaḥ
Genitivekṣudraphalakasya kṣudraphalakayoḥ kṣudraphalakānām
Locativekṣudraphalake kṣudraphalakayoḥ kṣudraphalakeṣu

Compound kṣudraphalaka -

Adverb -kṣudraphalakam -kṣudraphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria