Declension table of ?kṣudraphalā

Deva

FeminineSingularDualPlural
Nominativekṣudraphalā kṣudraphale kṣudraphalāḥ
Vocativekṣudraphale kṣudraphale kṣudraphalāḥ
Accusativekṣudraphalām kṣudraphale kṣudraphalāḥ
Instrumentalkṣudraphalayā kṣudraphalābhyām kṣudraphalābhiḥ
Dativekṣudraphalāyai kṣudraphalābhyām kṣudraphalābhyaḥ
Ablativekṣudraphalāyāḥ kṣudraphalābhyām kṣudraphalābhyaḥ
Genitivekṣudraphalāyāḥ kṣudraphalayoḥ kṣudraphalānām
Locativekṣudraphalāyām kṣudraphalayoḥ kṣudraphalāsu

Adverb -kṣudraphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria