Declension table of ?kṣudrapaśumat

Deva

MasculineSingularDualPlural
Nominativekṣudrapaśumān kṣudrapaśumantau kṣudrapaśumantaḥ
Vocativekṣudrapaśuman kṣudrapaśumantau kṣudrapaśumantaḥ
Accusativekṣudrapaśumantam kṣudrapaśumantau kṣudrapaśumataḥ
Instrumentalkṣudrapaśumatā kṣudrapaśumadbhyām kṣudrapaśumadbhiḥ
Dativekṣudrapaśumate kṣudrapaśumadbhyām kṣudrapaśumadbhyaḥ
Ablativekṣudrapaśumataḥ kṣudrapaśumadbhyām kṣudrapaśumadbhyaḥ
Genitivekṣudrapaśumataḥ kṣudrapaśumatoḥ kṣudrapaśumatām
Locativekṣudrapaśumati kṣudrapaśumatoḥ kṣudrapaśumatsu

Compound kṣudrapaśumat -

Adverb -kṣudrapaśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria