Declension table of ?kṣudraparṇa

Deva

MasculineSingularDualPlural
Nominativekṣudraparṇaḥ kṣudraparṇau kṣudraparṇāḥ
Vocativekṣudraparṇa kṣudraparṇau kṣudraparṇāḥ
Accusativekṣudraparṇam kṣudraparṇau kṣudraparṇān
Instrumentalkṣudraparṇena kṣudraparṇābhyām kṣudraparṇaiḥ kṣudraparṇebhiḥ
Dativekṣudraparṇāya kṣudraparṇābhyām kṣudraparṇebhyaḥ
Ablativekṣudraparṇāt kṣudraparṇābhyām kṣudraparṇebhyaḥ
Genitivekṣudraparṇasya kṣudraparṇayoḥ kṣudraparṇānām
Locativekṣudraparṇe kṣudraparṇayoḥ kṣudraparṇeṣu

Compound kṣudraparṇa -

Adverb -kṣudraparṇam -kṣudraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria