Declension table of kṣudrapanasa

Deva

MasculineSingularDualPlural
Nominativekṣudrapanasaḥ kṣudrapanasau kṣudrapanasāḥ
Vocativekṣudrapanasa kṣudrapanasau kṣudrapanasāḥ
Accusativekṣudrapanasam kṣudrapanasau kṣudrapanasān
Instrumentalkṣudrapanasena kṣudrapanasābhyām kṣudrapanasaiḥ kṣudrapanasebhiḥ
Dativekṣudrapanasāya kṣudrapanasābhyām kṣudrapanasebhyaḥ
Ablativekṣudrapanasāt kṣudrapanasābhyām kṣudrapanasebhyaḥ
Genitivekṣudrapanasasya kṣudrapanasayoḥ kṣudrapanasānām
Locativekṣudrapanase kṣudrapanasayoḥ kṣudrapanaseṣu

Compound kṣudrapanasa -

Adverb -kṣudrapanasam -kṣudrapanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria