Declension table of ?kṣudrapāṣāṇabhedī

Deva

FeminineSingularDualPlural
Nominativekṣudrapāṣāṇabhedī kṣudrapāṣāṇabhedyau kṣudrapāṣāṇabhedyaḥ
Vocativekṣudrapāṣāṇabhedi kṣudrapāṣāṇabhedyau kṣudrapāṣāṇabhedyaḥ
Accusativekṣudrapāṣāṇabhedīm kṣudrapāṣāṇabhedyau kṣudrapāṣāṇabhedīḥ
Instrumentalkṣudrapāṣāṇabhedyā kṣudrapāṣāṇabhedībhyām kṣudrapāṣāṇabhedībhiḥ
Dativekṣudrapāṣāṇabhedyai kṣudrapāṣāṇabhedībhyām kṣudrapāṣāṇabhedībhyaḥ
Ablativekṣudrapāṣāṇabhedyāḥ kṣudrapāṣāṇabhedībhyām kṣudrapāṣāṇabhedībhyaḥ
Genitivekṣudrapāṣāṇabhedyāḥ kṣudrapāṣāṇabhedyoḥ kṣudrapāṣāṇabhedīnām
Locativekṣudrapāṣāṇabhedyām kṣudrapāṣāṇabhedyoḥ kṣudrapāṣāṇabhedīṣu

Compound kṣudrapāṣāṇabhedi - kṣudrapāṣāṇabhedī -

Adverb -kṣudrapāṣāṇabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria