Declension table of ?kṣudrapāṣāṇabhedaka

Deva

MasculineSingularDualPlural
Nominativekṣudrapāṣāṇabhedakaḥ kṣudrapāṣāṇabhedakau kṣudrapāṣāṇabhedakāḥ
Vocativekṣudrapāṣāṇabhedaka kṣudrapāṣāṇabhedakau kṣudrapāṣāṇabhedakāḥ
Accusativekṣudrapāṣāṇabhedakam kṣudrapāṣāṇabhedakau kṣudrapāṣāṇabhedakān
Instrumentalkṣudrapāṣāṇabhedakena kṣudrapāṣāṇabhedakābhyām kṣudrapāṣāṇabhedakaiḥ kṣudrapāṣāṇabhedakebhiḥ
Dativekṣudrapāṣāṇabhedakāya kṣudrapāṣāṇabhedakābhyām kṣudrapāṣāṇabhedakebhyaḥ
Ablativekṣudrapāṣāṇabhedakāt kṣudrapāṣāṇabhedakābhyām kṣudrapāṣāṇabhedakebhyaḥ
Genitivekṣudrapāṣāṇabhedakasya kṣudrapāṣāṇabhedakayoḥ kṣudrapāṣāṇabhedakānām
Locativekṣudrapāṣāṇabhedake kṣudrapāṣāṇabhedakayoḥ kṣudrapāṣāṇabhedakeṣu

Compound kṣudrapāṣāṇabhedaka -

Adverb -kṣudrapāṣāṇabhedakam -kṣudrapāṣāṇabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria