Declension table of ?kṣudrapāṣāṇabhedā

Deva

FeminineSingularDualPlural
Nominativekṣudrapāṣāṇabhedā kṣudrapāṣāṇabhede kṣudrapāṣāṇabhedāḥ
Vocativekṣudrapāṣāṇabhede kṣudrapāṣāṇabhede kṣudrapāṣāṇabhedāḥ
Accusativekṣudrapāṣāṇabhedām kṣudrapāṣāṇabhede kṣudrapāṣāṇabhedāḥ
Instrumentalkṣudrapāṣāṇabhedayā kṣudrapāṣāṇabhedābhyām kṣudrapāṣāṇabhedābhiḥ
Dativekṣudrapāṣāṇabhedāyai kṣudrapāṣāṇabhedābhyām kṣudrapāṣāṇabhedābhyaḥ
Ablativekṣudrapāṣāṇabhedāyāḥ kṣudrapāṣāṇabhedābhyām kṣudrapāṣāṇabhedābhyaḥ
Genitivekṣudrapāṣāṇabhedāyāḥ kṣudrapāṣāṇabhedayoḥ kṣudrapāṣāṇabhedānām
Locativekṣudrapāṣāṇabhedāyām kṣudrapāṣāṇabhedayoḥ kṣudrapāṣāṇabhedāsu

Adverb -kṣudrapāṣāṇabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria