Declension table of ?kṣudranāsika

Deva

NeuterSingularDualPlural
Nominativekṣudranāsikam kṣudranāsike kṣudranāsikāni
Vocativekṣudranāsika kṣudranāsike kṣudranāsikāni
Accusativekṣudranāsikam kṣudranāsike kṣudranāsikāni
Instrumentalkṣudranāsikena kṣudranāsikābhyām kṣudranāsikaiḥ
Dativekṣudranāsikāya kṣudranāsikābhyām kṣudranāsikebhyaḥ
Ablativekṣudranāsikāt kṣudranāsikābhyām kṣudranāsikebhyaḥ
Genitivekṣudranāsikasya kṣudranāsikayoḥ kṣudranāsikānām
Locativekṣudranāsike kṣudranāsikayoḥ kṣudranāsikeṣu

Compound kṣudranāsika -

Adverb -kṣudranāsikam -kṣudranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria