Declension table of ?kṣudranāsika

Deva

MasculineSingularDualPlural
Nominativekṣudranāsikaḥ kṣudranāsikau kṣudranāsikāḥ
Vocativekṣudranāsika kṣudranāsikau kṣudranāsikāḥ
Accusativekṣudranāsikam kṣudranāsikau kṣudranāsikān
Instrumentalkṣudranāsikena kṣudranāsikābhyām kṣudranāsikaiḥ kṣudranāsikebhiḥ
Dativekṣudranāsikāya kṣudranāsikābhyām kṣudranāsikebhyaḥ
Ablativekṣudranāsikāt kṣudranāsikābhyām kṣudranāsikebhyaḥ
Genitivekṣudranāsikasya kṣudranāsikayoḥ kṣudranāsikānām
Locativekṣudranāsike kṣudranāsikayoḥ kṣudranāsikeṣu

Compound kṣudranāsika -

Adverb -kṣudranāsikam -kṣudranāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria