Declension table of ?kṣudramustā

Deva

FeminineSingularDualPlural
Nominativekṣudramustā kṣudramuste kṣudramustāḥ
Vocativekṣudramuste kṣudramuste kṣudramustāḥ
Accusativekṣudramustām kṣudramuste kṣudramustāḥ
Instrumentalkṣudramustayā kṣudramustābhyām kṣudramustābhiḥ
Dativekṣudramustāyai kṣudramustābhyām kṣudramustābhyaḥ
Ablativekṣudramustāyāḥ kṣudramustābhyām kṣudramustābhyaḥ
Genitivekṣudramustāyāḥ kṣudramustayoḥ kṣudramustānām
Locativekṣudramustāyām kṣudramustayoḥ kṣudramustāsu

Adverb -kṣudramustam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria