Declension table of ?kṣudramiśrā

Deva

FeminineSingularDualPlural
Nominativekṣudramiśrā kṣudramiśre kṣudramiśrāḥ
Vocativekṣudramiśre kṣudramiśre kṣudramiśrāḥ
Accusativekṣudramiśrām kṣudramiśre kṣudramiśrāḥ
Instrumentalkṣudramiśrayā kṣudramiśrābhyām kṣudramiśrābhiḥ
Dativekṣudramiśrāyai kṣudramiśrābhyām kṣudramiśrābhyaḥ
Ablativekṣudramiśrāyāḥ kṣudramiśrābhyām kṣudramiśrābhyaḥ
Genitivekṣudramiśrāyāḥ kṣudramiśrayoḥ kṣudramiśrāṇām
Locativekṣudramiśrāyām kṣudramiśrayoḥ kṣudramiśrāsu

Adverb -kṣudramiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria