Declension table of ?kṣudramiśra

Deva

NeuterSingularDualPlural
Nominativekṣudramiśram kṣudramiśre kṣudramiśrāṇi
Vocativekṣudramiśra kṣudramiśre kṣudramiśrāṇi
Accusativekṣudramiśram kṣudramiśre kṣudramiśrāṇi
Instrumentalkṣudramiśreṇa kṣudramiśrābhyām kṣudramiśraiḥ
Dativekṣudramiśrāya kṣudramiśrābhyām kṣudramiśrebhyaḥ
Ablativekṣudramiśrāt kṣudramiśrābhyām kṣudramiśrebhyaḥ
Genitivekṣudramiśrasya kṣudramiśrayoḥ kṣudramiśrāṇām
Locativekṣudramiśre kṣudramiśrayoḥ kṣudramiśreṣu

Compound kṣudramiśra -

Adverb -kṣudramiśram -kṣudramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria