Declension table of ?kṣudramiśra

Deva

MasculineSingularDualPlural
Nominativekṣudramiśraḥ kṣudramiśrau kṣudramiśrāḥ
Vocativekṣudramiśra kṣudramiśrau kṣudramiśrāḥ
Accusativekṣudramiśram kṣudramiśrau kṣudramiśrān
Instrumentalkṣudramiśreṇa kṣudramiśrābhyām kṣudramiśraiḥ kṣudramiśrebhiḥ
Dativekṣudramiśrāya kṣudramiśrābhyām kṣudramiśrebhyaḥ
Ablativekṣudramiśrāt kṣudramiśrābhyām kṣudramiśrebhyaḥ
Genitivekṣudramiśrasya kṣudramiśrayoḥ kṣudramiśrāṇām
Locativekṣudramiśre kṣudramiśrayoḥ kṣudramiśreṣu

Compound kṣudramiśra -

Adverb -kṣudramiśram -kṣudramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria