Declension table of ?kṣudrakuliśa

Deva

MasculineSingularDualPlural
Nominativekṣudrakuliśaḥ kṣudrakuliśau kṣudrakuliśāḥ
Vocativekṣudrakuliśa kṣudrakuliśau kṣudrakuliśāḥ
Accusativekṣudrakuliśam kṣudrakuliśau kṣudrakuliśān
Instrumentalkṣudrakuliśena kṣudrakuliśābhyām kṣudrakuliśaiḥ kṣudrakuliśebhiḥ
Dativekṣudrakuliśāya kṣudrakuliśābhyām kṣudrakuliśebhyaḥ
Ablativekṣudrakuliśāt kṣudrakuliśābhyām kṣudrakuliśebhyaḥ
Genitivekṣudrakuliśasya kṣudrakuliśayoḥ kṣudrakuliśānām
Locativekṣudrakuliśe kṣudrakuliśayoḥ kṣudrakuliśeṣu

Compound kṣudrakuliśa -

Adverb -kṣudrakuliśam -kṣudrakuliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria