Declension table of ?kṣudrakuṣṭha

Deva

NeuterSingularDualPlural
Nominativekṣudrakuṣṭham kṣudrakuṣṭhe kṣudrakuṣṭhāni
Vocativekṣudrakuṣṭha kṣudrakuṣṭhe kṣudrakuṣṭhāni
Accusativekṣudrakuṣṭham kṣudrakuṣṭhe kṣudrakuṣṭhāni
Instrumentalkṣudrakuṣṭhena kṣudrakuṣṭhābhyām kṣudrakuṣṭhaiḥ
Dativekṣudrakuṣṭhāya kṣudrakuṣṭhābhyām kṣudrakuṣṭhebhyaḥ
Ablativekṣudrakuṣṭhāt kṣudrakuṣṭhābhyām kṣudrakuṣṭhebhyaḥ
Genitivekṣudrakuṣṭhasya kṣudrakuṣṭhayoḥ kṣudrakuṣṭhānām
Locativekṣudrakuṣṭhe kṣudrakuṣṭhayoḥ kṣudrakuṣṭheṣu

Compound kṣudrakuṣṭha -

Adverb -kṣudrakuṣṭham -kṣudrakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria