Declension table of ?kṣudrakarman

Deva

NeuterSingularDualPlural
Nominativekṣudrakarma kṣudrakarmaṇī kṣudrakarmāṇi
Vocativekṣudrakarman kṣudrakarma kṣudrakarmaṇī kṣudrakarmāṇi
Accusativekṣudrakarma kṣudrakarmaṇī kṣudrakarmāṇi
Instrumentalkṣudrakarmaṇā kṣudrakarmabhyām kṣudrakarmabhiḥ
Dativekṣudrakarmaṇe kṣudrakarmabhyām kṣudrakarmabhyaḥ
Ablativekṣudrakarmaṇaḥ kṣudrakarmabhyām kṣudrakarmabhyaḥ
Genitivekṣudrakarmaṇaḥ kṣudrakarmaṇoḥ kṣudrakarmaṇām
Locativekṣudrakarmaṇi kṣudrakarmaṇoḥ kṣudrakarmasu

Compound kṣudrakarma -

Adverb -kṣudrakarma -kṣudrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria