Declension table of ?kṣudrakamānasa

Deva

NeuterSingularDualPlural
Nominativekṣudrakamānasam kṣudrakamānase kṣudrakamānasāni
Vocativekṣudrakamānasa kṣudrakamānase kṣudrakamānasāni
Accusativekṣudrakamānasam kṣudrakamānase kṣudrakamānasāni
Instrumentalkṣudrakamānasena kṣudrakamānasābhyām kṣudrakamānasaiḥ
Dativekṣudrakamānasāya kṣudrakamānasābhyām kṣudrakamānasebhyaḥ
Ablativekṣudrakamānasāt kṣudrakamānasābhyām kṣudrakamānasebhyaḥ
Genitivekṣudrakamānasasya kṣudrakamānasayoḥ kṣudrakamānasānām
Locativekṣudrakamānase kṣudrakamānasayoḥ kṣudrakamānaseṣu

Compound kṣudrakamānasa -

Adverb -kṣudrakamānasam -kṣudrakamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria