Declension table of ?kṣudrakāralikā

Deva

FeminineSingularDualPlural
Nominativekṣudrakāralikā kṣudrakāralike kṣudrakāralikāḥ
Vocativekṣudrakāralike kṣudrakāralike kṣudrakāralikāḥ
Accusativekṣudrakāralikām kṣudrakāralike kṣudrakāralikāḥ
Instrumentalkṣudrakāralikayā kṣudrakāralikābhyām kṣudrakāralikābhiḥ
Dativekṣudrakāralikāyai kṣudrakāralikābhyām kṣudrakāralikābhyaḥ
Ablativekṣudrakāralikāyāḥ kṣudrakāralikābhyām kṣudrakāralikābhyaḥ
Genitivekṣudrakāralikāyāḥ kṣudrakāralikayoḥ kṣudrakāralikānām
Locativekṣudrakāralikāyām kṣudrakāralikayoḥ kṣudrakāralikāsu

Adverb -kṣudrakāralikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria