Declension table of ?kṣudrakaṇṭikā

Deva

FeminineSingularDualPlural
Nominativekṣudrakaṇṭikā kṣudrakaṇṭike kṣudrakaṇṭikāḥ
Vocativekṣudrakaṇṭike kṣudrakaṇṭike kṣudrakaṇṭikāḥ
Accusativekṣudrakaṇṭikām kṣudrakaṇṭike kṣudrakaṇṭikāḥ
Instrumentalkṣudrakaṇṭikayā kṣudrakaṇṭikābhyām kṣudrakaṇṭikābhiḥ
Dativekṣudrakaṇṭikāyai kṣudrakaṇṭikābhyām kṣudrakaṇṭikābhyaḥ
Ablativekṣudrakaṇṭikāyāḥ kṣudrakaṇṭikābhyām kṣudrakaṇṭikābhyaḥ
Genitivekṣudrakaṇṭikāyāḥ kṣudrakaṇṭikayoḥ kṣudrakaṇṭikānām
Locativekṣudrakaṇṭikāyām kṣudrakaṇṭikayoḥ kṣudrakaṇṭikāsu

Adverb -kṣudrakaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria