Declension table of ?kṣudrakaṇṭakārī

Deva

FeminineSingularDualPlural
Nominativekṣudrakaṇṭakārī kṣudrakaṇṭakāryau kṣudrakaṇṭakāryaḥ
Vocativekṣudrakaṇṭakāri kṣudrakaṇṭakāryau kṣudrakaṇṭakāryaḥ
Accusativekṣudrakaṇṭakārīm kṣudrakaṇṭakāryau kṣudrakaṇṭakārīḥ
Instrumentalkṣudrakaṇṭakāryā kṣudrakaṇṭakārībhyām kṣudrakaṇṭakārībhiḥ
Dativekṣudrakaṇṭakāryai kṣudrakaṇṭakārībhyām kṣudrakaṇṭakārībhyaḥ
Ablativekṣudrakaṇṭakāryāḥ kṣudrakaṇṭakārībhyām kṣudrakaṇṭakārībhyaḥ
Genitivekṣudrakaṇṭakāryāḥ kṣudrakaṇṭakāryoḥ kṣudrakaṇṭakārīṇām
Locativekṣudrakaṇṭakāryām kṣudrakaṇṭakāryoḥ kṣudrakaṇṭakārīṣu

Compound kṣudrakaṇṭakāri - kṣudrakaṇṭakārī -

Adverb -kṣudrakaṇṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria